The Lovely concept of Ardha Nareeswara – where Being & Becoming coalesce and remain forever inextricable !


ARDHA NAREESWARA STOTRAM

chāmpēyagaurārdhaśarīrakāyai
karpūragaurārdhaśarīrakāya ।
dhammillakāyai cha jaṭādharāya
namaḥ śivāyai cha namaḥ śivāya ॥ 1 ॥

kastūrikākuṅkumacharchitāyai
chitārajaḥpuñja vicharchitāya ।
kṛtasmarāyai vikṛtasmarāya
namaḥ śivāyai cha namaḥ śivāya ॥ 2 ॥

jhaṇatkvaṇatkaṅkaṇanūpurāyai
pādābjarājatphaṇinūpurāya ।
hēmāṅgadāyai bhujagāṅgadāya
namaḥ śivāyai cha namaḥ śivāya ॥ 3 ॥

viśālanīlōtpalalōchanāyai
vikāsipaṅkēruhalōchanāya ।
samēkṣaṇāyai viṣamēkṣaṇāya
namaḥ śivāyai cha namaḥ śivāya ॥ 4 ॥

mandāramālākalitālakāyai
kapālamālāṅkitakandharāya ।
divyāmbarāyai cha digambarāya
namaḥ śivāyai cha namaḥ śivāya ॥ 5 ॥

ambhōdharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya ।
nirīśvarāyai nikhilēśvarāya
namaḥ śivāyai cha namaḥ śivāya ॥ 6 ॥

prapañchasṛṣṭyunmukhalāsyakāyai
samastasaṃhārakatāṇḍavāya ।
jagajjananyai jagadēkapitrē
namaḥ śivāyai cha namaḥ śivāya ॥ 7 ॥

pradīptaratnōjjvalakuṇḍalāyai
sphuranmahāpannagabhūṣaṇāya ।
śivānvitāyai cha śivānvitāya
namaḥ śivāyai cha namaḥ śivāya ॥ 8 ॥

ētatpaṭhēdaṣṭakamiṣṭadaṃ yō
bhaktyā sa mānyō bhuvi dīrghajīvī ।
prāpnōti saubhāgyamanantakālaṃ
bhūyātsadā tasya samastasiddhiḥ ॥ 9 ॥

Source : https://vignanam.org/english/ardha-nareeswara-stotram.html

Leave a Reply

Your email address will not be published. Required fields are marked *