Octet about  the Lord of the Universe, Jagannatha Ashtakam

 

kadacit kalindi-tata-vipina-sangitaka-ravo
mudabhiri-nari-vadana-kamalasvada-madhupaha
rama-shambhu-brahmamara-pati-ganesharcita-pado
jagannathah svami nayana-patha-gami bhavatu me

 
May the Lord of the Universe, Jagat Natha,
Be the object of my vision.
Who makes a loud concert with His Flute
In groves on Yamuna's banks.
 
 

 

bhuje savye venum Shirasi Shikhi-puccham katitate
dukulam netrante sahacara-kataksham vidadhate
sada shrimad-vrindavana-vasati-lila-paricayo
jagannathah svami nayana-patha-gami bhavatu me

mahambhodhes tire kanaka-rucire nila-shikhare
vasan prasadantah sahaja-balabhadrena balina
subhadra-madhya-sthah sakala-sura-sevavasara-do
jagannathah svami nayana-patha-gami bhavatu me


kripa-paravarah sajala-jalada-shreni-ruciro
rama-vani-ramah sphurad-amala-punkeruha-makhaha
surendrair aradhyah shruti-gana-shikha-gita-charito
jagannathah svami nayana-patha-gami bhavatu me



ratharudho gacchan pathi milita-bhudeva-patalaih
stuti-pradurbhavam prati-padam upakarnya sadayaha
daya-sindhur bandhuh sakala-jagatam sindhu-sutaya
jagannathah svami nayana-patha-gami bhavatu me




para-brahmapidah kuvalaya-dalotphulla-nayano
nivasi niladrau nihita-carano ‘nanta-shirasi
rasanando radha-sarasa-vapur-alingana-sukho
jagannathah svami nayana-patha-gami bhavatu me

 


na vai yace rajyam na cha kanaka-manikya-vibhavam
na yace ‘ham ramyam sakala-jana-kamyam vara-vadhum
sada kale kale pramatha-patina gita-charito
jagannathah svami nayana-patha-gami bhavatu me

 


hara tvam samsaram drutataram asaram sura-pate
hara tvam papanam vitatim aparam yadava-pate
aho dine ‘nathe nihita-charano nishcitam idam
jagannathah svami nayana-patha-gami bhavatu me